Kali Mata kavach path ।। कीलकम स्त्रोतं ।

काली माता कवच पाठ व कीलकम स्त्रोत || Kali Mata kavach path

 

पाठकों आप सब के लिए प्रस्तुत है; ” Kali Mata kavach path ”  काली माता का पवित्र कवच व कीलकम स्तोत्र, आपके परिवार या आप पर किसी प्रकार का संकट हो या ओपरी बाधा हो काली कवच का पाठ करने से तुरंत समाप्त हो जाए गया | आपको किसी प्रकार का भय हो माता काली का कवच का जाप करे , जय माता दी |

श्री काली कवच ( Kali Mata kavach path )

काली पूजाश्रुतानाथ! भावश्च विविधा प्रभो। इदानीं श्रोतुमिच्छमि कवचं पूर्व सूचितम्॥1॥

त्वमेव सृष्टा पाता च संहर्ता च त्वमेव च। त्वमेव शरणं नाथ! त्राहि मां दुःख संकटात्॥2॥

भैरवोवाच-

रहस्यं शृणु वक्ष्यामि भैरवि प्राणवल्लभे। श्रीजगन्मङ्गलं कवचं मंत्र-विग्रहम्॥3॥
पठित्वा धारथित्वा च त्रैलोक्यं मोहयेत क्षणात्। नारायणोऽपि यद्धृत्वा नारी भूत्वा महेश्वरम्॥4॥

योगिनं क्षोभमनयद् यद् धृत्वा रघूत्तमः। तृप्तो जद्यानैव रावणादि निशाचरान्॥5॥

प्रसादादीशोऽहं त्रैलोक्य विजयी विभुः। धनाधिपः कुबेरोऽपि सुरेशोऽभूच्छीचीपतिः॥6॥

एवं सकला देवाः सर्व सिद्धीश्वरा प्रिये। श्री जगन्मङ्गलस्याऽस्य कवचस्य ऋषिः शिवः॥7॥

छन्दोऽनुष्टुप् देवता कालिका दक्षिणेरिता। मोहने दुष्ट विजये भुक्ति-मुक्तिषु॥8॥

योषिदाकर्षणे चैव विनियोगः प्रकीर्तितः। शिरो मे कालिका पातु क्रीं कारैकाक्षरी परा॥9॥

क्रीं क्रीं क्रीं मे ललाटं च कालिका खड्गधारिणी। हूं हूं पातु नेत्रयुगं ह्रीं ह्रीं पातु श्रुती मम्॥10॥

दक्षिणे कालिका पातु घ्राणयुग्मं महेश्वरी। क्रीं क्रीं क्रीं रसना पातु हूं हूं पातु कपोलकम्॥11॥

वदनं सकलं पातु ह्रीं ह्रीं स्वाहा स्वरूपिणी। द्वाविंशत्र्याक्षरी स्कन्धौ महाविद्या सुखप्रदा॥12॥

खड्ग मुण्डधराकाली सर्वाङ्गमभितोऽवतु। क्री हूं ह्रीं त्र्यक्षरी पातु चामुण्डा हृदये मम॥13॥

ऐं हूं ओं ऐं स्तनद्वन्द्रं ह्रीं फट् स्वाहा ककुत्स्थलम्। अष्टाक्षरी महाविद्या भुजौ पातु सकृर्तका॥14॥

क्रीं क्रीं हूं हूं ह्रीं कारी पातु षडाक्षरी मम। क्री नाभि मध्यदेशं च दक्षिणे कालिकाऽवतु॥15॥

क्रीं स्वाहा पातु पृष्ठं च कालिका सा दशाक्षरी। क्री मे गुह्यं सदा पातु कालिकायै नमस्ततः॥ 16 ।।

सप्ताक्षरी महाविद्या सर्वतन्त्रेषु गोपिता। ह्रीं ह्रीं दक्षिणे कालिके हूं हूं पातु कटिद्वयम्॥17॥

काली दशाक्षरी विद्या स्वाहा मामूरुयुग्मकम्। ॐ क्रीं क्रीं मे स्वाहा पातु कालिका जानुनी सदा॥18॥

( Kali Mata kavach path )

कालीह्वन्नामविधेयं चतुर्वर्ग फल प्रदा। क्रीं ह्रीं ह्रीं पातु सा गुल्फें दक्षिणे कालिकाऽवतु॥19॥

क्री हूं ह्रीं स्वाहा पदं पातु चतुर्दशाक्षरी मम। खङ्गमुण्डधरा काली वरदाभय धारिणी॥20॥

विद्याभिः सकलाभिः सर्वाङ्गमभितोऽवतु। काली कपालिनी कुल्ला कुरु कुल्ला विरोधिनी ॥21॥

विप्रचित्ता तथोग्रग्रप्रभा दीप्ता धनत्विषा। नीला घना बलाका च मात्रा मुद्रा मिता च माम्॥ 22 ।।

एताः सर्वाः खड्गधरा: मुण्डमाला विभूषणाः। रक्षन्तु दिग्-विदिक्षु मां ब्राह्मी नारायणी तथा॥23॥

माहेश्वरी च चामुण्डा कौमारी चाऽपराजिता। वाराही नारसिंही च सर्वाश्चऽमित भूषणाः॥24॥

रक्षन्तु स्वायुधैकर्दिक्षु विदिक्षु मां यथा तथा। इति ते कथितं दिव्यं कवचां परमादयुर्त ।। 25॥

श्री जगन्नमङ्गलं नाम महाविद्यौध विग्रहम्। त्र्यैलोक्याकर्षणं ब्रह्मन्! कवचं मन्मुखोदितम्॥26॥

गुरु पूजां विद्यायऽथ विधिवत् प्रपेठ्त्ततः। कवचं त्रिसकृद् वाऽपि यावज्जीवं च वा पुनः ।। 27 ।।

एतच्छतार्द्धमावृत्य त्र्यैलोक्य विजयी भवेत्। त्र्यैलोक्यं क्षोभयत्येव कवचस्य प्रसादतः॥28॥

शतवर्ष सहस्त्राणां न महाकविर्भवेन्मासं सर्वसिद्धिश्वरो भवेत् पुष्पांजलि कालिकायै मूलेनैवाऽर्पयेत् सकृत ॥29॥

शतवर्ष सहस्त्राणां पूजायाः फलमाप्नुयात्। भुर्जे विलिखितं चैतत् स्वर्णस्थं धारयेत यदि॥30॥

विशाखायां दक्षवाहौ कण्ठे वा धारयेत यदि। त्र्यैलोक्य मोहयेत क्रोधात् त्रैलोक्यं चूर्णयेत् क्षणात्॥31॥

पुत्रवान धनवान श्रीमान नाना विधा निधिर्भवेत्। ब्रह्मास्त्रादीनि शस्त्राणि तद्गात्रस्पर्शनात्ततः ॥32॥

नाशमायाति या नारी बन्ध्या वा मृतपुत्रिणी। वह्वपत्या जीवतोका भवत्येव न संशयः॥33॥

न देयं पर शिष्येभ्यो ह्वयभक्तेभ्यो विशेषतः। शिष्येभ्यो भक्तियुक्तेभ्यो ह्यन्यथा मृत्युमाप्नुयात्॥34॥

स्पर्धामुद्धय कमला वाग्देवी मन्दिरे सुखे। पौचान्तं स्थैर्य मास्थाय निबसत्येव निश्चितम्॥35॥

इदं कवचं ज्ञात्वा यो भजेद घोर दक्षिणाम्। शतलक्षं प्रजप्त्वापि तस्य विद्या न सिद्धयति॥ सहस्रघातमाप्नोति सोऽचिरान्मृत्यु माप्नुयात्॥36॥

( इति श्रीकाली कवचं समाप्तम् )

( मंत्रोक्त कालिका कवच )

कैलास-शिखरासीनं देवदेवं जगद्गुरुम्। शंकरं परिपप्रच्छ पार्वती परमेश्वरम्॥1॥

पार्वत्युवाच-

भगवन देवदेवेश! देवानां भोगद्प्रभो। प्रबूहि मे महादेव! गोप्यं चेद् यदि हे प्रभो॥2॥
शत्रुणां येन नाशः स्यादानो रक्षणं भवेत्। परमैश्वर्यमतुलं लभेत् येन हि तद् बद॥3॥

भैरवोवाच-

वक्ष्यामि ते महादेवि! सर्वधर्म विदां वरे। अद्भुतं कवचं देव्याः सर्वकाम प्रसाधकम्॥4॥
विशेषतः शत्रुनाशं सर्वरक्षाकरं नृणाम्। सर्वारिष्ट प्रशमनं सर्वाभद्र विनाशनम्॥5॥

सुखदं भोगदं चैव वशीकरण मुत्तमम्। शत्रुसङ्गधाः क्षयं यान्ति भवन्ति व्याधिपीड़िताः॥6॥

दुःखिनो ज्वरिणश्चैव स्वाभीष्ट-द्रोहिणस्तथा। भोग मोक्ष प्रदं चैव कालिका कवचं पठेत्॥7॥

विनियोग

ॐ अस्य श्रीकालिका कवचस्य भैरव ऋषिः, अनुष्टुप् छन्दः, श्रीकालिका देवता, शत्रु संहारार्थ जपे विनियोगः।

ध्यानम्

ध्यायेत् काली महामायां त्रिनेत्रां बहुरूपिणीम्। चतुर्भुजा ललज्जिह्वां पूर्णचन्द्र निभाननाम्॥8॥

नीलोत्पलदल श्यामां शत्रुसड्.घ-विदारिणीम्। नरमुण्डं तथा खड्गं कमलं च वरं तथा॥१॥

निर्भया रक्तवदनां दंष्ट्रालीं-घोररूपिणीम्। साट्टहासाननां देवीं सर्वदा च दिगम्बरीम्॥10॥

शवासनस्थितां काली मुण्डमाला विभूषिताम्। इति ध्यात्वा महाकाली ततस्तु कवचं पठेत्॥11॥

कवचम्

ॐ कालिका घोररूपा सर्वकामप्रदा शुभा। सर्वदेव स्तुता देवी शत्रु नाशं करोतु मे॥12॥

ॐ ह्रीं ह्रीं ह्रीं रूपणीं चैव ह्रीं ह्रीं ह्रां रूपिणी तथा। ह्रां ह्रीं क्षों क्षौं स्वरूपा सा सदा शत्रून विदारयेत् ।। 13 ॥

श्रीं ह्रीं ऐं रूपिणी देवी भवबन्ध विमोचनी। हूं रूपिणी महाकाली रक्षाऽस्मान देवि! सर्वदा॥14॥

यया शुम्भो हतो दैत्यो निशुम्भश्च महासुरः । वैरिनाशाय वन्दे तां कालिकां शङ्करप्रियम्।।15।।

ब्राह्मी शैवी वैष्णवी च वाराही नारसिंहिका। कौमार्यन्द्री च चामुण्डा खादन्तु मम विद्विषः॥ 16।।

सुरेश्वरी घोररूपा चण्ड-मुण्ड विनाशिनी। मुण्डमाला वृत्ताङ्गी च सर्वतः पातु मां सदा।। 17॥

ह्रीं ह्रीं ह्रीं कालिके घोरे दंष्ट्रवि रुधिर प्रिये। रुधिरापूर्ण वस्त्रे च रुधिरेणावृत्तस्तानि॥18॥

मम् शत्रून खादय खादय हिंस हिंस मारय मारय भिन्ध भिन्ध छिन्धि छिन्धि उच्चाटय उच्चाटय द्रावय द्रावय शोषय शोषय स्वाहा। ह्रां ह्रीं कालिकायै मदीय- शत्रून समर्पयामि स्वाहा। ॐ जय जय किरि किरि किट किट कट कट मर्द मर्द मोहय मोहय हर हर मम रिपून ध्वंस ध्वंस भक्षय भक्षय त्रोटय त्रोटय पातुधानान् चामुण्डे सर्वजनान राजो राजपुरुषान् स्त्रियो मम् वश्यान कुरु कुरु तनु तनु धान्यं धनं मेऽश्वान् गजान रत्नानि दिव्यकामिनी: पुत्रान राजश्रियं देहि यच्छ क्षां क्षीं क्षूं क्षौं क्षः स्वाहा।

फलश्रुति

इत्येतत् कवचं दिव्यं कथितं शम्भुना पुरा। ये पठन्ति सदा तेषा ध्रुवं नश्यन्ति शत्रवः॥19॥

वैरिष: प्रलयं यान्ति व्याधिता व भवन्ति हि। बलहीनाः पुत्रहीनाः शत्रवस्तस्य सर्वदा॥20॥

सहस्त्र पठनात् सिदिः कवचस्य भवेत्रदा। तत्कार्याणि च सिद्धयन्ति यथाशङ्कर भाषितम्॥21॥

श्मशानाङ्गार मादय चूर्णं कृत्वा प्रयत्नतः। पादोदकेन पिष्टवा तल्लिखेल्लो हशलाकया॥22॥

भूमौ शत्रून हीनरूपानुत्तराशि रसस्तथा। हस्तं दत्त्वा तु हृदये कवचं तु स्वयं पठेत्॥23॥

शस्त्रे प्राणप्रतिष्ठां तु कुर्यान्मंत्रेण मंत्रवित्। हन्यादस्य प्रहारेण शत्रो! गच्छयमक्षयम् ॥24॥

ज्वलदङ्गारतापेन भवन्ति ज्वरिता भृशम्। प्रोज्छनैर्वामपादेन दरिद्रो भवति ध्रुवम्॥25॥

वैरिनाशंकरं प्रोक्तं कवचं वश्यकारकम्। परमैश्वर्यद चैव पुत्र-पौत्रादि-वृद्धिदम्।। 26॥

प्रभात समये चैव पूजाकाले च यत्नतः। सायंकाले च पठात् सर्वसिद्धिर्भवेद् ध्रुवम्॥27

शत्रुरुच्चाटनं याति देशात् व विच्युतो भवेत्। पश्चात् किङ्करतामेति सत्यं सत्यं न संशयः ।।28।।

शत्रुनाश करे देवि कालिके! त्वां नामाम्यहम्॥29॥

( इति काली सिद्धिः रुद्रयामलोक्तं कालिका कवचं सम्पूर्णम् )

( काली कीलक स्तोत्र )

दस महाविद्या की प्रमुख शक्ति काली की उपासना कीलक के संयोग से अत्यंत सहज तथा शीघ्र सिद्धिदायी हो जाती है। भगवती की विशेष कृपा प्राप्त करने के लिए साधकों द्वारा अर्गला, कीलक एवं कवच का पाठ करके जप या सिद्धि करने पर किसी भी प्रकार से अहित या साधना में विघ्न की संभावना नहीं रह जाती इसके प्रभाव से मनुष्य निर्विघ्न साधना करके अपना मनोरथ सिद्ध कर सकता है। कीलक के पाठ से किसी के द्वारा किया गया अभिचार नष्ट हो जाता है। भूत- प्रेतादिक के दृष्टिगोचर होने पर इसका पाठ भयमुक्त करके उनसे सुरक्षा दिलाता है। इसके स्तवन से व्यक्ति धनवान बन जाता है। साधक की गणना सिद्धों में होने लगती है तथा उसके सभी शत्रु निस्तेज हो जाते हैं।

विनियोग

ॐ अस्य श्रीकालिका कीलकस्य श्री सदाशिव ऋषिः, अनुष्टुप छन्दः, श्री
दक्षिण कालिका देवता, सर्वसिद्धि साधने कीलक न्यासे पाठे विनियोगः।

ऋष्यादिन्यास

श्री सदाशिव ऋषये नमः शिरसि। अनुष्टुप छन्छसे नमः मुखे। श्री दक्षिण कालिका देवतायै नमः हृदि। सर्वसिद्धि साधने कीलक न्यासे। पाठ विनियस्तोत्रम्
अंजलौ।

स्तोत्रम्

अथातः सम्प्रवक्ष्यामि कीलकं सर्वकामदं। कालिकायाः परं तत्त्वं सत्यं सत्यं त्रिभिर्मम॥
दुर्वासाश्च वशिष्ठाश्च दत्तात्रेयो बृहस्पतिः। सुरेशो धनदश्चैव अंगिकाराश्च भृगुव्दह ॥

च्यवनः कार्तवीर्यश्च कश्यपोऽथ प्रजापतिः। कीलकस्य प्रसादेन सर्वेवय॑मवाप्नुयुः॥

ॐ कारं तु शिखा प्रान्ते लम्बिका स्थान उत्तमे। सहस्रारे पङ्कजे तु क्रीं क्रीं क्रीं वाग्वित्सासिनी॥

कर्च बीज युगं भाले नाभौ लज्जा युगं प्रिये। दक्षिणेकालिके पातु स्व नासा पुट युग्मके ॥
हूंकारं द्वंद्वं गण्डे द्वे द्वे माये श्रवण-द्वये। आद्या तृतीयं विन्यस्य उत्तराधर सम्पुटे॥

स्वाहा दशन मध्ये तु सर्व वणीन् न्यसेत क्रमात्। मुण्डमाला असिकरा काली सर्वार्थ सिद्धिदा॥

चतुरक्षरी महाविद्या क्रीं क्रीं क्रीं हृदये पङ्कजे। ॐ हूं ह्रीं क्रीं ततोहूं फट् स्वाहा च कण्ठ कूपके॥

अष्टाक्षरी कालिका या नाभौ विन्यस्य पार्वती। क्री दक्षिणेकालिके क्रीं स्वाहान्ते च दशाक्षरी॥

मम बाहु युगे तिष्ठ मम कुण्डलि कुण्डलि। हूं ह्रीं मे वह्नि-जाया चहूं विद्या तिष्ठ पृष्ठके॥

क्री हूं ह्रीं वक्षोदेशे च दक्षिणे कालिके सदा। हूं ह्रीं वह्नि-जायाऽन्ते चतुर्दशाक्षरेश्वरी॥

क्रीं तिष्ठ गुह्य देशे मे एकाक्षरी च कालिका। ह्रीं हूं फट् च महाकाली मूलाधार निवासिनी॥

सर्व रोमाणि मे काली करांगुल्यङ्क पालिनी। कुल्ला कटिं कुरु कुल्ला तिष्ठ तिष्ठ सकली मम॥

विरोधिनी जानु युग्मे विप्रचित्ता पद द्वये। तिष्ठ मे च तथा चोग्रापाद मले न्यसेत क्रमात्॥

प्रभा तिष्ठतु पादाने दीप्ता पादांगुलीनपि। नीली न्यसेद् विन्दु-देशे धना नादे च तिष्ठ मे॥

बलाका विन्दु मार्गे च न्यसेत सर्वांग सुन्दरी। मम पतालके मात्रा तिष्ठव कुल कायिके॥

मुद्रा तिष्ठ स्व मत्र्ये मां मितास्वङ्गकुलेषु च। ता नृमुण्ड माला स्रग्धारिण्यः खड्ग पाणयः॥

तिष्ठन्तु मम गात्राणि सन्धिकूपानि सर्वशः। ब्राह्मी च ब्रह्मरन्धे तु तिष्ठस्व घटिका परा॥

नारायणी नेत्र युगे मुखे माहेश्वरी तथा। चामुण्डा श्रवण द्वन्द्वे कौमारी चिबुके शुभे॥

तथा सुन्दर मध्ये तु तिष्ठ मे चापराजिता। वाराही चास्थि सन्धौ च नारसिंही नृसिंहके॥

आयुधानि गृहीतानि तिष्ठ स्वेतानि मे सदा। इति तेकीलकं दिव्यं नित्यं यः कीलकयेत स्वकम्॥

Durga mata kavach path || हर तरफ से रक्षा होगी |(Opens in a new browser tab)

फलश्रुति

कवचादौ महेशानि! तस्य सिद्धिर्न संशयः। श्मशाने प्रेतयोपि प्रेत दर्शन तत्परः।।
पठेत पाठ्येद्वापि सर्व सिद्धिवरो भवेत्। सर्वागमी धनवान् दक्षः सर्वाध्यक्षः कुलेश्वरः ।।

पुत्रबान्धव सम्पन्न: समीर सदृशो बले। न रोगवान सदा धीरस्ताप त्रय निषूदनः॥

मुच्यते कालिके पापात् तृण रश्मिवानलः। न शत्रुभ्यो भयं तस्य दुर्गमेभ्यो न बांध्यते॥

देशे कीलकम् तु धारणं सर्वदाम्बिके। सर्वार्थ तस्य सिद्धिः स्यात् सत्यं वरानने।।

मंत्राच्छत गुणं देवि! कवचं यन्मयोदितम्। तस्याच्छत गुणं चैप कीलकम् सर्व कामदम्॥

तथा चाप्यसिता मंत्रे नील सारस्वते मनौ। न सिद्धयति वरारोहे! कीलकार्गलके बिना।

विहीने कीलकार्गलके काली कवचं यः पठेत् । तस्य सर्वाणि मंत्राणि स्तोत्रायसिद्धये प्रिये॥

 

( Kali Mata kavach path )

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top